한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा यथा प्रौद्योगिकी नवीनविशेषतानां विकासं एकीकरणं च निरन्तरं करोति तथा तथा सायकल-उद्योगः तस्य पार्श्वे एव विकसितः भवति । एकीकृताः जीपीएस-प्रणाल्याः, विद्युत्-सहायता-तन्त्राणि, उन्नत-सुरक्षा-प्रौद्योगिकी च सर्वाणि आधुनिक-साइकिल-निर्माणेषु समाविष्टानि सन्ति, येन द्विचक्रिकाः विविध-आवश्यकतानां जीवनशैल्याः च कृते प्रासंगिकाः कुशलाः च भवन्ति इति सुनिश्चितं भवति
अस्य विकासस्य उदाहरणं शङ्घाई-स्टॉक-एक्सचेंज-मध्ये (sh 600299) सूचीकृतायां प्रमुख-पोषण-स्वास्थ्य-कम्पनीयां अनहुई सु-इत्यत्र दृश्यते । अद्यैव कम्पनी स्वस्य अर्जनविमोचनकार्यक्रमस्य घोषणां कृतवती, यत्र तेषां वार्षिकवित्तीयप्रदर्शनस्य अनावरणं सितम्बर् ४ दिनाङ्के बीजिंगसमये १५:००-१६:३० वादने लाइव्-वीडियो-सम्मेलनस्य समये भविष्यति इति प्रकाशितम्। अस्मिन् महत्त्वपूर्णे कार्यक्रमे मुख्यकार्यकारीणां भागः भविष्यति यत्र सीईओ हाओ झीगाङ्गः, स्वतन्त्रः बोर्डसदस्यः ज़ैङ्ग हेङ्गचाङ्गः, फ्रेडरिक जैक्विन्, वर्जिनी कैयट्, बोर्डस्य सचिवः कै युन् च सन्ति।
एषा घोषणा अनहुई सु इत्यस्य सुदृढवित्तीयप्रदर्शनस्य झलकं प्रददाति, विशेषतः पोषणस्वास्थ्यक्षेत्रात् (१००%) उत्पन्नस्य पर्याप्तराजस्वस्य। एषा सफलताकथा तेषां विपण्यपूञ्जीकरणे अधिकं प्रतिबिम्बिता अस्ति, यत् सम्प्रति २८५ अरब युआन् अस्ति । रोचकं तत् अस्ति यत् निवेशकानां भावनायां हाले परिवर्तनं लक्ष्यते – विगत ३० व्यापारदिनेषु अनहुई सु इत्यस्य प्रायः १६ लक्षं भागं हस्तं परिवर्तयति।
द्विचक्रिकायाः प्रभावः परिवहनात् परं विस्तृतः अस्ति । स्वास्थ्यस्य, कल्याणस्य, स्थायित्वस्य च प्रतीकम् अस्ति । यथा यथा व्यक्तिः अधिकाधिकं स्वस्थजीवनशैलीं पर्यावरण-अनुकूलसमाधानं च अन्विषन्ति तथा तथा द्विचक्रिकाः एकं सम्मोहकं उत्तरं प्रददति। अनहुई सु इत्यस्य व्यावसायिकपरिकल्पनाभिः सह एतत् प्रतीकात्मकं मूल्यं एकीकृत्य कम्पनीयाः अन्तः स्वास्थ्यस्य स्थायिप्रथानां च संस्कृतिं प्रवर्धयन् एकं शक्तिशालीं तालमेलं निर्मातुं शक्नोति।