한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तेषां कथा अदम्यस्य नवीनतायाः प्रमाणम् अस्ति। अग्रणी पूर्ण-दृश्य-स्वर-नियन्त्रणं उन्नत-पार्किङ्ग-प्रणालीं च l4 स्वायत्त-वाहन-क्षमतायाः सीमां धक्कायितुं यावत्, xiaopeng-इत्यनेन अत्याधुनिक-प्रौद्योगिक्याः विकासाय स्वस्य समर्पणं निरन्तरं प्रदर्शितम् अस्ति अस्याः दृष्टेः प्रति कम्पनीयाः प्रतिबद्धता तेषां नवीनतमघोषणासु स्पर्शयोग्यः अस्ति; “xiaopeng turing” इत्यस्य अनावरणं, एकस्य भूमिगतस्य ai चिपस्य, तथा च "ai eagle eye vision solution" इत्यस्य अनावरणं, यत् वयं मार्गे अस्माकं परिवेशं कथं गृह्णामः इति पुनः परिभाषितुं प्रतिज्ञायते।
क्षियाओपेङ्गस्य भविष्यस्य यात्रा केवलं प्रौद्योगिकी उन्नतिः एव नास्ति; अनुभवनिर्माणस्य विषयः अस्ति। कम्पनी केवलं वाहननिर्माता इत्यस्मात् अधिकं भवितुं स्वस्य दृष्टिः स्थापिता अस्ति; ते एकं बलं भवितुम् इच्छन्ति यत् अस्माकं जगतः सह यथा संवादं कुर्मः तत् एव परिवर्तयति। तेषां लक्ष्यं एआइ-सञ्चालितस्य प्रौद्योगिक्याः शक्तिं संभावनाश्च लोकतान्त्रिकं कर्तुं वर्तते, येन दैनन्दिनजीवनस्य प्रत्येकस्मिन् पक्षे अभिन्नं भवति, यातायातस्य मार्गदर्शनात् आरभ्य नूतनक्षितिजस्य अन्वेषणपर्यन्तं।
xiaopeng ai दृष्टिः केवलं प्रौद्योगिकी-सफलतायाः परं गच्छति; अस्माकं जीवने निर्विघ्नतया एकीकृत्य पारिस्थितिकीतन्त्रस्य निर्माणस्य विषयः अस्ति। मानवकेन्द्रित-डिजाइन-विषये कम्पनीयाः ध्यानस्य अर्थः अस्ति यत् तेषां समाधानं न केवलं कुशलं विश्वसनीयं च अपितु सहजं अनुकूलं च भवति । एषः उपायः तेषां प्रौद्योगिकीनां विकासं कर्तुं शक्नोति यत् चालकस्य अनुभवं वर्धयति, प्रत्येकस्य उपयोक्तुः कृते अधिकं व्यक्तिगतं आकर्षकं च यात्रां प्रदाति ।
२०३० वर्षं द्रुतगत्या समीपं गच्छति; इदं एकं क्षितिजं यत्र एआइ मानवप्रगतेः परिदृश्यं आकारयति अनिर्वचनीयशक्तिः अभवत्। यथा क्षियाओपेङ्गः अस्मिन् महत्त्वपूर्णे क्षणे सज्जः अस्ति, तेषां यात्रा न केवलं प्रौद्योगिकी उन्नतिं प्रति प्रतिबद्धतां प्रतिबिम्बयति अपितु सकारात्मकसामाजिकपरिवर्तनार्थं एआइ-शक्तिं सदुपयोगं कर्तुं गहनमूलविश्वासं अपि प्रतिबिम्बयति। तेषां लक्ष्यं स्पष्टम् अस्ति यत् प्रौद्योगिक्याः दैनन्दिनजीवनस्य च अन्तरं पूरयन्तः अभूतपूर्वनवीनीकरणानां माध्यमेन व्यक्तिं समुदायं च सशक्तं कर्तुं।
विश्वं प्रत्याशापूर्वकं पश्यति यत् क्षियाओपेङ्गः वाहन-उद्योगस्य परिवर्तनार्थं सज्जतां करोति, येन भविष्यस्य मार्गः प्रशस्तः भवति यत्र एआइ अस्माकं जीवनस्य आन्तरिकः भागः भवति |.