한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गैर-करराजस्वस्य उदयः राजकोषीयदबावैः सह जूझन्तः स्थायिवृद्धिं च इच्छन्तीनां नगरपालिकानां कृते अस्याः रणनीत्याः महत्त्वं रेखांकयति। यथा, चोङ्गकिङ्ग् इत्यस्य "स्मैशिंग् एण्ड् सेलिंग्" इति उपक्रमेण उल्लेखनीयाः परिणामाः प्राप्ताः । अद्यैव नगरेण सम्पत्तिनिलामस्य सम्पत्तिविक्रयस्य च माध्यमेन अधिशेषभूमिं लाभान्वितुं योजनाः प्रकाशिता, एषा कदमः सम्भाव्य आर्थिकविकासस्य तालान् उद्घाटयन् पर्याप्तं राजस्वं जनयितुं उद्दिश्यते।
एषः उपायः केवलं चोङ्गकिङ्ग्-नगरे एव सीमितः नास्ति; चीनदेशस्य विभिन्नप्रान्तेषु नगरपालिकासु च स्ववित्तीयव्यवस्थासु सुव्यवस्थितीकरणाय प्रयतन्ते इति कारणेन एतत् स्वीक्रियते । राज्यस्वामित्वयुक्तानां अचलसम्पत्त्याः, इक्विटी-दावानां च इत्यादीनां संसाधनानाम् उपयोगः तेषां विकास-रणनीत्याः अभिन्नः भागः अभवत्, येन गैर-कर-राजस्वस्य महती वृद्धिः अभवत् एषा प्रवृत्तिः स्थायि-आर्थिक-विकासस्य पोषणं कर्तुं स्थानीय-अर्थव्यवस्थासु प्रभावशालिनः परिवर्तनं चालयितुं च "नवीनीकरणस्य परिवर्तनस्य च" महत्त्वपूर्णां भूमिकां प्रकाशयति
एतेषां उपक्रमानाम् सामरिकं कार्यान्वयनम् केवलं आर्थिकलाभात् परं गच्छति; संसाधन-अनुकूलनस्य पर्यावरण-दायित्वस्य च प्रति मौलिकं परिवर्तनं प्रतिबिम्बयति । उदाहरणार्थं सायकलसंरचनानां एकीकरणेन न केवलं कुशलयात्रायाः सुविधा भवति अपितु पर्यावरण-अनुकूलपरिवहनविकल्पानां प्रचारः अपि भवति, येन स्थायिनगरनियोजने अधिकं योगदानं भवति एषः दृष्टिकोणः हरितविकासे वर्धमानेन वैश्विकरूपेण बलेन सह सङ्गतः अस्ति, यत् नवीनता आर्थिकपर्यावरणयोः प्रगतिम् कथं चालयितुं शक्नोति इति दर्शयति ।