गृहम्‌
द सायकल : सुरक्षितं स्थायित्वं च विद्यालयवातावरणं आकारयितुं क्रान्तिकारी बलम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगस्य जिंगकाईमण्डलं विद्यालयपरिवहनसुरक्षासुधारार्थं स्थायिप्रथानां प्रवर्धनार्थं च सायकलस्य एतां शक्तिं आलिंगयति। अस्मिन् वर्षे मण्डलेन बहुपक्षीयं दृष्टिकोणं स्वीकृतम्, यत्र त्रयः महत्त्वपूर्णाः विद्यालयाः केन्द्रीकृताः सन्ति: बीजिंग द्वितीयमध्यविद्यालयः, बीजिंग जियानहुआ प्रयोगात्मकविद्यालयः, बीजिंग झोङ्गक्सिन् विद्यालयः च। एते विद्यालयाः मण्डलस्य शैक्षिकपरिदृश्यस्य केन्द्रस्थाः सन्ति तथा च सुरक्षितेषु कुशलेषु च विद्यालयवातावरणेषु सायकलस्य एकीकरणस्य व्यापकचुनौत्यस्य सूक्ष्मविश्वस्य प्रतिनिधित्वं कुर्वन्ति।

अस्याः उपक्रमस्य केन्द्रं व्यापकयातायातसुरक्षायोजनायां वर्तते, यत्र जिंगकाईमण्डलस्य अन्तः सर्वाणि ३८ शैक्षिकसंस्थानि समाविष्टानि सन्ति । अस्मिन् न केवलं पदयात्रिकसुरक्षापरिपाटाः, अपितु आधारभूतसंरचनासुधारस्य विस्तृतपरिधिः अपि अन्तर्भवति । मण्डलं विविधसुरक्षाविशेषतानां स्थापनां वर्धनं च प्राथमिकताम् अददात्, यथा पदयात्रीमार्गाः, चेतावनीचिह्नानि, गतिसीमिततन्त्राणि, सुरक्षात्मकबाधाः च, ये छात्राणां कर्मचारिणां च सुरक्षितप्रवेशं प्रवर्धयितुं विनिर्मितम् अस्ति

अस्मिन् प्रयासे द्विचक्रिकायाः ​​महती भूमिका अस्ति । जिंगकाई-मण्डलं स्वीकुर्वति यत् सायकलानां यातायात-सुरक्षा-योजनायां एकीकरणेन अनेके लाभाः प्राप्यन्ते । न केवलं सायकलयानं परिवहनस्य मार्गरूपेण प्रचारयितुं अपितु छात्राणां कृते सुरक्षितं वातावरणं निर्मातुं अपि अस्ति। अस्मिन् समर्पितानि बाईकमार्गाणि निर्मातुं, समुचितचिह्नैः प्रकाशैः च दृश्यतां वर्धयितुं, छात्राणां कर्मचारिणां च विद्यालयस्य प्राङ्गणस्य मार्गदर्शनं सुलभं सुरक्षितं च कर्तुं आधारभूतसंरचनापरिवर्तनानि कार्यान्वितुं च अन्तर्भवति

मण्डलं तेषां प्रयत्नेषु अनेकेषु महत्त्वपूर्णक्षेत्रेषु केन्द्रीक्रियते : १.

  • पदयात्री सुरक्षा : १. अस्मिन् निर्दिष्टमार्गेषु प्रवेशं सुधारयितुम्, पदयात्रिकाणां गमनाय स्पष्टचिह्नानि सुनिश्चित्य, दुर्घटनानां कारणं भवितुम् अर्हन्ति इति सम्भाव्यखतराणां न्यूनीकरणं च अन्तर्भवति एतेषां उपायानां कार्यान्वयनेन यातायातस्य सुचारुतरः प्रवाहः निर्मीयते, जामस्य न्यूनीकरणं भवति, सुरक्षितपरिवहनविकल्परूपेण सायकलयानं च प्रोत्साहयति ।
  • पर्यावरणजागरूकता : १. मण्डलं स्थायिप्रथानां प्रचारं कृत्वा सायकलस्य उपयोगस्य पर्यावरणीयलाभान् प्रकाशयति। एतान् उपक्रमान् स्वस्य समग्ररणनीत्यां समावेशयित्वा ते न केवलं छात्रसुरक्षायां सुधारं कुर्वन्ति अपितु हरिततरवातावरणे अपि योगदानं ददति।
  • सामुदायिकसङ्गतिः : १. जिंगकै जिला अवगच्छति यत् सफलं कार्यान्वयनम् समुदायस्य सहभागितायाः सहकार्यस्य च उपरि निर्भरं भवति। एतेषां उपायानां योजनायां निष्पादने च अभिभावकान्, शिक्षकान्, छात्रान् च सम्मिलितं कृत्वा स्वामित्वस्य भावनां पोषयति, स्थायिप्रभावं च सुनिश्चितं करोति।

मण्डलस्य व्यापकदृष्टिकोणः न केवलं व्यक्तिगतसुधारस्य अपितु दीर्घकालीनस्थायित्वस्य अपि बलं ददाति। लक्ष्यं एकं वातावरणं निर्मातुं यत्र द्विचक्रिकाः दैनन्दिनजीवनस्य अभिन्नः भागः भवन्ति, सुरक्षा, कार्यक्षमतायाः, पर्यावरणचेतनायाः च संस्कृतिं पोषयति यत् छात्राणां, कर्मचारिणां, व्यापकसमुदायस्य च आगामिषु वर्षेषु लाभं जनयति।

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन