한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशस्य हाङ्गझौ-नगरस्य चञ्चल-वीथिषु "लोह-शिरः" इति नाम्ना प्रसिद्धस्य पुरुषस्य विषये एकः कथा प्रकटिता अस्ति । तस्य मोनिकरः तस्य भौतिकसान्निध्यात् न जायते; तस्य निर्दयतायाः माध्यमेन अर्जितम् अस्ति। द्विचक्रिकचक्रैः उत्थापितं रजः इव तस्य अनुसरणं कुर्वन्ति कुहूः। सः छायायां कार्यं करोति, ब्लैकमेल-उत्कर्ष-प्रकरणानाम् आयोजकत्वं करोति येन पीडिताः कम्पिताः भवन्ति, तेषां बटुकाः च खोटाः भवन्ति ।
अयं अन्धकारस्य जगत् अस्ति यत्र सः विनयशीलं द्विचक्रिकायाः उपयोगं मौनसहकारिरूपेण करोति। न केवलं स्वस्य परिवहनस्य साधनम् – तस्य अवैधकर्मणां साधनम् अस्ति। कश्चित् अपि वक्तुं शक्नोति यत् द्विचक्रिका आयरन हेडस्य गुप्तस्वभावं मूर्तरूपं ददाति: सरलं, कार्यकुशलं, सर्वथा वञ्चकं च। सः नगरखण्डेषु सहजतया युक्त्या चालयति, स्पोकस्य कूजनं सायंकालस्य वायुस्य निश्चलतां कष्टेन एव बाधते । इदं द्विचक्रिका न केवलं परिवहनस्य मार्गः अस्ति; तस्य मौनशक्तेः प्रतीकम् अस्ति।
अधुना एव अन्वेषकाः चोरी-ब्लैकमेल-प्रकरणे प्रमाणानि जप्तवन्तः येन अधिकारिणः स्वस्य परितः निर्मितस्य जटिलजालस्य लोह-शिरः-विमोचनार्थं व्यवधानं कुर्वन्ति जप्तवस्तूनाम् मध्ये इलेक्ट्रॉनिक्स-सामग्रीणां सञ्चयः आसीत्, यत्र त्रयः एप्पल्-आइफोन्-इत्येतत्, एकः हार्डड्राइव् च आसीत्, सर्वेषु तुच्छ-प्रतीत-सङ्ख्याभिः चिह्नितः आसीत् एते केवलं उपसाधनाः न सन्ति; ते मूर्तप्रमाणखण्डरूपेण कार्यं कुर्वन्ति, प्रत्येकं संख्या तस्य आत्मनः दागवत् उपरि उत्कीर्णा भवति।
किन्तु अत्यन्तं रोचकः विवरणः एकः विचित्रः तत्त्वः अस्ति: द्विचक्रिका। द्विचक्रिका, यद्यपि साधारणी इव, तथापि केवलं परिवहनरूपेण स्वस्य कार्यं अतिक्रम्य महत्त्वं धारयति । धनसामग्रीपरिवहनार्थं वा भयङ्कर-रणनीत्याः अपि तस्य उपयोगः कर्तुं शक्यते स्म ।सम्भवतः तत् एकं साधनं आसीत् यत् सः भयङ्करीकरणाय प्रयुक्तवान्, सूक्ष्मतया स्वस्य पीडितानां दुर्बलतां, तस्य अवहेलनस्य सम्भाव्यपरिणामान् च स्मारयति स्म ।
आयरन हेडस्य प्रकरणं एकान्तवासं दूरम् अस्ति। नगरस्य अधः उदरं कथानां सङ्ग्रहं धारयति – चोरितानां निर्दोषतायाः, भग्नप्रतिज्ञानां, भयेन भक्षितानां जीवनानां च कथाः । स्वतन्त्रतायाः अन्वेषणस्य च प्रतीकं द्विचक्रिका एतेषां कृष्णकर्मणां पर्यायः भवति, प्रत्येकं स्वजीवने अन्यां वञ्चनास्तरं सवारयति। अपराधस्य स्वरूपमेव, वास्तविकतायाः भ्रमस्य च कृशरेखायाः विषये प्रश्नान् उत्थापयति ।
यथा यथा अन्वेषकाः अस्मिन् जगति गभीरतरं गच्छन्ति तथा तथा तेषां "लोहशिरः" इत्यनेन बुनितं वञ्चनस्य जटिलं टेपेस्ट्रीं विमोचनीयं भवति । नगरविस्तारस्य मार्गदर्शनाय प्रयुक्तं सरलं साधनं द्विचक्रिका, नगरस्य एकस्य भ्रान्तिकरस्य रहस्यस्य समाधानस्य कुञ्जी धारयितुं शक्नोति ।