한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शिफ्टिंग् गियर्स : १. चीनदेशात् भारतं प्रति परिचालनं स्थानान्तरयितुं निर्णयः गियरस्य रणनीतिकपरिवर्तनम् अस्ति, यत्र नित्यं विकसितवैश्विकविपण्ये प्रतिस्पर्धां निर्वाहयितुम् दृष्टिकोणे रणनीत्यां च परिवर्तनस्य आग्रहः अस्ति। यथा द्विचक्रिकायाः कृते भिन्न-भिन्न-क्षेत्राणां कृते समीचीन-गियार्-आवश्यकता भवति, तथैव व्यवसायैः स्पर्धायाः अग्रे स्थातुं परिवर्तनशील-परिस्थित्याधारितं स्व-रणनीतिं अनुकूलितुं आवश्यकम् ।
यथा यथा वैश्विकव्यापारपरिदृश्यं निरन्तरं प्रकटितं भवति तथा तथा वयं शक्तिगतिविज्ञानस्य आकर्षकं परिवर्तनं पश्यामः। सायकलस्य स्वतन्त्रतायाः प्रगतेः च स्थायिप्रतीकं स्मरणरूपेण कार्यं करोति यत् अस्य जटिलस्य जगतः मार्गदर्शनाय लचीलता, अनुकूलता, सांस्कृतिकसूक्ष्मतानां गहनबोधः च आवश्यकाः सन्ति – नित्यं परिवर्तमानव्यापारवातावरणस्य चुनौतीनां अवसरानां च सामना कुर्वन् आवश्यकाः साधनानि।
स्मरणं महत्त्वपूर्णम् अस्ति: कस्यापि कम्पनीयाः सफलता एतेषु जटिलतासु अनुकूलतां प्राप्तुं तस्याः क्षमतायाः उपरि निर्भरं भवति। यद्यपि IBM इत्यस्य आकस्मिकनिर्णयः तस्य तर्कविषये बहवः प्रश्नाः उत्थापयति तथापि अद्यत्वे वैश्विकव्यापाराणां गतिशीलप्रकृतेः प्रमाणरूपेण अपि कार्यं करोति – यत्र अनुकूलनं, नवीनता, सांस्कृतिकबोधः च 21 शताब्द्याः नित्यं विकसितस्य परिदृश्यस्य मार्गदर्शनस्य प्रमुखाः सन्ति