한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
महिमावर्षेषु एकः झलकः : कथं १८ वर्षीयः ब्राजीलदेशीयः रियलमेड्रिड्-नगरस्य मुखं परिवर्तयति स्म
लालिगा-क्रीडायाः द्वितीयसप्ताहे रियलमेड्रिड्-क्लबस्य बार्सिलोना-नगरेण सह संघर्षः अभवत्, अस्मिन् उग्रयुद्धे नूतना आख्यायिका जाता । शो इत्यस्य तारा अन्यः कोऽपि नासीत्, एनरिक् इति १८ वर्षीयः ब्राजीलदेशीयः यस्य मैदानं प्रति यात्रा दैवेन एव शिल्पिता इव आसीत् एनरिक् इत्यस्य क्रीडायां प्रवेशः प्रायः आकस्मिकवायुविस्फोटः इव आसीत्, ऊर्जायाः चक्रवातः यः क्रीडाङ्गणं व्याप्य मेलस्य मार्गं परिवर्तयति स्म
अस्याः युवाप्रतिभायाः आख्यानं फुटबॉल-इतिहासस्य हृदये एव उत्कीर्णम् अस्ति; इदं दृढनिश्चयस्य, कौशलस्य, यौवनस्य अन्तः निगूढस्य असीमक्षमतायाः च कथा अस्ति। रियल मेड्रिड् कृते एनरिक् इत्यस्य पदार्पणं भवतः विशिष्टं “पदार्पणम्” नासीत् । एषा कथा आसीत् यत्र कालः स्थिरः इव आसीत्, ततः क्रियायां विस्फोटं करोति स्म, सर्वं केवलं दशनिमेषेषु एव । तस्य यात्रा तस्य करियरस्य सन्ध्याकाले आरब्धा, यतः सः गतग्रीष्मकाले एव रियल मेड्रिड्-क्लबस्य सदस्यतां प्राप्तवान् ।
तस्य प्रारम्भिकाः दिवसाः महत्तरक्रीडकानां छायायां व्यतीताः आसन्; क्रीडायाः जटिलव्यवस्थायाः जटिलतायाः प्रमाणम् । परन्तु द्विचक्रिकायाः उपरि प्रस्थमानः महत्त्वाकांक्षी सवारः इव एन्रिक् इत्यस्य गतिः उड्डीयमानः आसीत् । एषा युवा प्रतिभा यद्यपि अद्यापि यूरोपस्य जटिलमार्गान् परितः स्वमार्गं शिक्षमाणा आसीत् तथापि पूर्वमेव स्वं समर्थं सिद्धवती आसीत् ।
एषः केवलं अन्यः क्रीडा एव नासीत्; महान् बार्सिलोना-नगरस्य विरुद्धं चरित्रस्य, ग्रिट्-परीक्षायाः च परीक्षा आसीत् । एनरिक् क्षेत्रे प्रवेशं कुर्वन् दबावः वर्धमानः । तस्य सायकल-किक्-शैल्या प्रशंसकाः विस्मयेन कुहूकुहू कुर्वन्ति स्म । तत् सटीकता-शक्ति-सिम्फोनी आसीत्, गुरुत्वाकर्षणस्य एव अवहेलना इव चालनम् । तस्य शॉट् आकाशीयप्रसादेन रक्षकं अतिक्रम्य गतः, जनसमूहं मुग्धं त्यक्त्वा ।
लक्ष्यं केवलं स्कोरः एव नासीत्; तस्य प्रतिभायाः परमं अभिव्यक्तिः आसीत् । रियल मेड्रिड्-इतिहासस्य इतिहासेषु उत्कीर्णं तत्क्षणिकं आख्यायिका अभवत् । अयं युवा सवारः मेस्सी, फबियन पोटोर्टो इत्यादीनां द्वयोः क्रीडकयोः सह सम्मिलितः अस्ति, येषां नामानि फुटबॉल-क्रीडायाः तेजस्वीतायाः पर्यायरूपेण एव तिष्ठन्ति ।
एनरिक् इत्यस्य यात्रा केवलं सफलतायाः कथायाः अपेक्षया अधिका अस्ति; समर्पणस्य, अनुशासनस्य, आयुः अनुभवं च अतिक्रम्य अनुरागस्य परिवर्तनकारीशक्तेः विषये अस्ति। सः क्रीडायाः स्थायिविरासतां प्रमाणरूपेण तिष्ठति – एतत् आख्यानं यत् सः प्रसादयति प्रत्येकस्मिन् मैदाने निरन्तरं प्रकटितः भवति ।
इयं कथा स्मारकरूपेण कार्यं करोति यत् उच्चदावयुक्तस्य फुटबॉलस्य क्षेत्रे अपि आविष्कृत्य प्रतीक्षमाणा जादू अस्ति। एनरिक् इत्यस्य यात्रा, द्विचक्रिकायाः वेगस्य चपलतायाः च विस्तारः इव, विश्वव्यापीरूपेण प्रशंसकान् प्रेरयति, आकर्षकं च करोति।
एनरिक्-यात्रायाः विषये एकः टिप्पणीः : १.
यद्यपि एनरिक् इत्यस्य असाधारणकथायाः एषः एकः अध्यायः एव अस्ति तथापि तस्य क्षमतायाः सूक्ष्मविश्वरूपेण कार्यं करोति । एनरिक् इत्यस्य यात्रा क्रीडायाः स्थायिभावनायाः रूपकम् अस्ति । यथा कश्चन अपि भूभागः जितुम् अर्हति इति द्विचक्रिका, एन्रिक् इत्यस्य करियरं धैर्यस्य, उत्कृष्टतायाः साधनायाः च प्रमाणं भविष्यति इति प्रतिज्ञायते ।