한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सायकलक्रान्तिः प्रगतेः स्थायित्वस्य च प्रतीकम्
द्विचक्रिकाः केवलं पूर्वकालस्य अवशेषाः एव न सन्ति; ते CIAS इत्यत्र गतिशीलं बलम् अस्ति। पर्यावरण-अनुकूल-विद्युत्-बाइक-निर्माणात् आरभ्य उन्नत-साइकिल-साझेदारी-कार्यक्रमपर्यन्तं, शो अस्माकं दैनन्दिनजीवने द्विचक्रिकाः कथं एकीकृताः भवितुम् अर्हन्ति इति प्रकाशयति |. आयोजनं उद्योगनेतृभिः, नीतिनिर्मातृभिः, सम्भाव्यनिवेशकैः च सह संलग्नतायै स्थायिपरिवहनस्य, नगरनियोजनस्य, अभियांत्रिकीक्षेत्रस्य च विशेषज्ञानाम् एकं अद्वितीयं मञ्चं प्रदाति।
समग्रदृष्टिः : बाईकतः कारपर्यन्तं CIAS विविधान् अनुभवान् प्रदाति
अस्मिन् वर्षे शो परिवहनविकल्पानां व्यापकदृष्टिकोणं प्रदातुं विनिर्मितः अस्ति, यत्र बाईक-उत्साहिनां कार-प्रेमिणां च समानरूपेण भोजनं भवति । तत् विभज्यताम् : १.
चेङ्गडु-सम्बन्धः : इतिहासः नवीनतां मिलति
चेङ्गडु-नगरस्य सांस्कृतिकविरासतां द्विचक्रिकायाः प्रमुखं स्थानं वर्तते । नगरस्य अद्वितीयः सायकलयानसंस्कृतिः पारम्परिक "टुक्-टुक" इत्यस्मात् आरभ्य आधुनिकपर्यावरण-अनुकूल-बाइक-साझेदारी-कार्यक्रमपर्यन्तं तस्य इतिहासेन सह गभीररूपेण सम्बद्धा अस्ति CIAS द्विचक्रिकाणां विकासं नगरीयगतिशीलतायाः भविष्यस्य स्वरूपनिर्माणे तेषां भूमिकां च प्रदर्श्य एतस्य सांस्कृतिकविरासतां लाभं लभते।
शो इत्यस्य परे : चेङ्गडु-नगरस्य गतिशीलतायाः उपरि स्थायिप्रभावः
CIAS इत्यस्य प्रभावः शो-तिथिभ्यः दूरं यावत् विस्तृतः अस्ति । वयं अपेक्षामहे यत् एतत् आयोजनं परिवर्तनस्य तरङ्गं प्रेरयिष्यति, यत्र व्यवसायानां, सर्वकारीयसंस्थानां, शोधसंस्थानां च मध्ये सहकार्यं वर्धते। स्थायित्वस्य उपरि बलं दत्तं चेत् आशास्ति यत् नीतिपरिवर्तनं भविष्यति येन चीनदेशे स्थायिपरिवहनस्य कृते चेङ्गडुनगरं आदर्शनगरं भवति।
अस्मिन् वर्षे सी.आइ.ए.एस. व्यक्तिगतगतिशीलतायाः भविष्यं आलिंग्य, शो न केवलं संभावनानां दर्शनं अपितु स्वच्छतरं, हरितं, अधिकं सम्बद्धं च नगरीयं परिदृश्यं निर्मातुं खाका अपि प्रदाति