गृहम्‌
भविष्ये सायकिलयानं : ऑटो शो स्थायिपरिवहनस्य उत्सवं करोति

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सायकलक्रान्तिः प्रगतेः स्थायित्वस्य च प्रतीकम्

द्विचक्रिकाः केवलं पूर्वकालस्य अवशेषाः एव न सन्ति; ते CIAS इत्यत्र गतिशीलं बलम् अस्ति। पर्यावरण-अनुकूल-विद्युत्-बाइक-निर्माणात् आरभ्य उन्नत-साइकिल-साझेदारी-कार्यक्रमपर्यन्तं, शो अस्माकं दैनन्दिनजीवने द्विचक्रिकाः कथं एकीकृताः भवितुम् अर्हन्ति इति प्रकाशयति |. आयोजनं उद्योगनेतृभिः, नीतिनिर्मातृभिः, सम्भाव्यनिवेशकैः च सह संलग्नतायै स्थायिपरिवहनस्य, नगरनियोजनस्य, अभियांत्रिकीक्षेत्रस्य च विशेषज्ञानाम् एकं अद्वितीयं मञ्चं प्रदाति।

समग्रदृष्टिः : बाईकतः कारपर्यन्तं CIAS विविधान् अनुभवान् प्रदाति

अस्मिन् वर्षे शो परिवहनविकल्पानां व्यापकदृष्टिकोणं प्रदातुं विनिर्मितः अस्ति, यत्र बाईक-उत्साहिनां कार-प्रेमिणां च समानरूपेण भोजनं भवति । तत् विभज्यताम् : १.

  • सायकलक्षेत्रम् : १. स्थायिनगरीयगतिशीलतासमाधानं प्रदर्शयन्तः समर्पिताः स्थानाः। अस्मिन् अन्तर्भवति- १.
    • इलेक्ट्रिक बाइक प्रौद्योगिकी प्रदर्शनम् : १. अस्मिन् क्षेत्रे नवीनतमप्रगतिः प्रदर्शयति इति अभिनवविद्युत्बाइकमाडलस्य मनोहरप्रदर्शनम्।
    • डिजाइन प्रतियोगिता कोणः : १. नवोदित-निर्मातृणां कृते अभिनव-बाइक-डिजाइन-अवधारणाभिः सह स्वस्य सृजनशीलतां प्रदर्शयितुं अवसरः, सायकल-सौन्दर्यस्य कार्यक्षमतायाः च भविष्यं प्रकाशयन्।
    • नगरीय पारिस्थितिकी कार्यशाला : १. विशेषज्ञाः चर्चां कुर्वन्ति यत् नगराणि नगरीयवातावरणेषु द्विचक्रिकाः निर्विघ्नतया एकीकृत्य स्थायिमूलसंरचना कथं समावेशयितुं शक्नुवन्ति।
  • कारक्षेत्रम् : १. विद्युत्कारानाम् नवीनतममाडलानाम्, स्वायत्तवाहनप्रौद्योगिक्याः, सम्बद्धकारविशेषतानां च प्रदर्शनं कृत्वा वाहनप्रगतेः विषये ध्यानं दत्तव्यम् ।

चेङ्गडु-सम्बन्धः : इतिहासः नवीनतां मिलति

चेङ्गडु-नगरस्य सांस्कृतिकविरासतां द्विचक्रिकायाः ​​प्रमुखं स्थानं वर्तते । नगरस्य अद्वितीयः सायकलयानसंस्कृतिः पारम्परिक "टुक्-टुक" इत्यस्मात् आरभ्य आधुनिकपर्यावरण-अनुकूल-बाइक-साझेदारी-कार्यक्रमपर्यन्तं तस्य इतिहासेन सह गभीररूपेण सम्बद्धा अस्ति CIAS द्विचक्रिकाणां विकासं नगरीयगतिशीलतायाः भविष्यस्य स्वरूपनिर्माणे तेषां भूमिकां च प्रदर्श्य एतस्य सांस्कृतिकविरासतां लाभं लभते।

शो इत्यस्य परे : चेङ्गडु-नगरस्य गतिशीलतायाः उपरि स्थायिप्रभावः

CIAS इत्यस्य प्रभावः शो-तिथिभ्यः दूरं यावत् विस्तृतः अस्ति । वयं अपेक्षामहे यत् एतत् आयोजनं परिवर्तनस्य तरङ्गं प्रेरयिष्यति, यत्र व्यवसायानां, सर्वकारीयसंस्थानां, शोधसंस्थानां च मध्ये सहकार्यं वर्धते। स्थायित्वस्य उपरि बलं दत्तं चेत् आशास्ति यत् नीतिपरिवर्तनं भविष्यति येन चीनदेशे स्थायिपरिवहनस्य कृते चेङ्गडुनगरं आदर्शनगरं भवति।

अस्मिन् वर्षे सी.आइ.ए.एस. व्यक्तिगतगतिशीलतायाः भविष्यं आलिंग्य, शो न केवलं संभावनानां दर्शनं अपितु स्वच्छतरं, हरितं, अधिकं सम्बद्धं च नगरीयं परिदृश्यं निर्मातुं खाका अपि प्रदाति

द्विचक्रिका
द्विचक्रिका
द्विचक्रिका
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन